PoE 2 रिलीज तिथि, समाचार, वर्ग, निर्वासनस्य मार्ग 2 VS Diablo 4, PoE 2 Beta रिलीज तिथि

निर्वासनस्य मार्गः २ विमोचनतिथिः बीटा च

Path of Exile 2 इत्यस्य प्रदर्शनं २०२४ तमे वर्षे भविष्यति, यद्यपि तस्य सटीकतिथिः अद्यापि न पुष्टा । प्रारम्भे २०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्के निर्धारितः बन्दः बीटा विलम्बितः अस्ति, अधुना २०२४ तमस्य वर्षस्य अन्ते अपेक्षितः अस्ति । बीटा सम्पूर्णं क्रीडां दर्शयिष्यति, आधिकारिकविमोचनात् पूर्वं व्यापकपरीक्षणं संतुलनं च अनुमन्यते .

खेल अवलोकन एवं समाचार

Path of Exile 2 एकः स्वतन्त्रः क्रीडा भविष्यति, यः मूल Path of Exile इत्यस्मात् भिन्नः अस्ति । एतत् पृथक्त्वं उत्तरकथायाः विस्तारितायाः व्याप्तेः कारणेन अस्ति, यस्मिन् नूतनाः यान्त्रिकाः, संतुलनं, अन्त्यक्रीडाः, लीगाः च सन्ति । उभयक्रीडाः एकं मञ्चं साझां करिष्यन्ति, अर्थात् सूक्ष्मव्यवहाराः तयोः मध्ये वहन्ति .

मूलक्रीडायाः घटनानां २० वर्षाणाम् अनन्तरं स्थापितं पथ् आफ् एक्साइल २ रेक्लास्ट्-जगति नूतनानां शत्रून् नूतनानां कथावस्तुनां च परिचयं करोति । क्रीडा कौशलं अनलॉक् करणं, निष्क्रियवृक्षाः, रत्नसॉकेटिंग् इत्यादीनि बहवः मूलतत्त्वानि धारयति, परन्तु गेमप्लेयान्त्रिकेषु महत्त्वपूर्णवर्धनं प्रवर्तयति

प्रमुखेषु गेमप्ले नवीनतासु अन्यतमं चकमा-रोल्-इत्यस्य परिचयः अस्ति यत्र कूल्ड्-डाउन नास्ति, युद्धाय रणनीत्याः स्तरं योजयति । शस्त्रविनिमयः अपि अधिकं गतिशीलः भविष्यति, येन क्रीडकाः विशिष्टशस्त्रेषु कौशलं नियुक्तुं शक्नुवन्ति । क्रीडायां अकटितरत्नाः भविष्यन्ति ये खिलाडयः क्रीडायां किमपि कौशलं चयनं कर्तुं शक्नुवन्ति, तथा च शिल्पव्यवस्थायाः परिष्कारः क्रियते यत् शिल्पस्य उपरि बहुधा अवलम्बितुं न अपितु उत्तमवस्तूनि अन्वेष्टुं बलं दत्तुं शक्यते

PoE 2 गेमप्ले परिवर्तते

निर्वासनस्य मार्गः २ महत्त्वपूर्णं गेमप्ले परिवर्तनं आनयति यत् खिलाडिनां कृते अनुभवं वर्धयितुं विकसितुं च प्रतिज्ञायते। अत्र केचन प्रमुखाः अद्यतनाः परिवर्तनाः च सन्ति ।

  1. नवीनाः नवीनाः च वर्गाः : निर्वासनस्य मार्गः २ षट् नवीनवर्गाणां परिचयं करोति-जादूगरः, भिक्षुः, शिकारी, भाडे, योद्धा, ड्रुइड् च-तथा PoE 1 तः षट् मूलवर्गान् धारयति, यस्य परिणामेण कुलम् १२ वर्गाः सन्ति प्रत्येकं वर्गे त्रीणि नवीनाः वर्चस्वाः भविष्यन्ति, अधिकं निर्माणवैविध्यं प्रदास्यन्ति .

  2. Skill Gem System Overhaul : एकः उल्लेखनीयः परिवर्तनः skill gem system इत्यस्य overhaul अस्ति । कौशलरत्नेषु इदानीं स्वकीयानि कुण्डलानि भविष्यन्ति, अर्थात् कौशलं भवता धारितस्य उपकरणस्य सह न बद्धं भवति । एतेन कौशलव्यवस्थापनं न हातुं अधिकं लचीलतां , गियरस्य अदलाबदलस्य सुगमता च भवति |

  3. नवीनं गेमप्ले यान्त्रिकं : क्रीडायां मेटारत्नाः सहितं अनेकाः नवीनयान्त्रिकाः परिचयः भवति, येषु बहुविधकौशलरत्नाः स्थापयितुं शक्यन्ते, अधिकजटिलकौशलपरस्परक्रियाः सक्षमाः च भवितुम् अर्हन्ति अतिरिक्तरूपेण, Spirit इति नूतनं संसाधनं वर्तते, यस्य उपयोगः कौशलं बफ् च आरक्षितुं भवति, अधिकशक्तिशालिनः क्षमतानां कृते मनः मुक्तं करोति .

  4. वर्धिता गतिशीलता : प्रत्येकं पात्रं चकमारोलस्य अभिगमं प्राप्स्यति, येन युद्धं अधिकं गतिशीलं भविष्यति तथा च खिलाडयः अधिकप्रभावितेण आक्रमणात् परिहारं कर्तुं शक्नुवन्ति। अस्य चकमारोलस्य उपयोगः कौशलस्य एनिमेशनस्य बहिः रद्दीकरणाय अपि कर्तुं शक्यते, युद्धेषु सामरिकगहनतायाः नूतनं स्तरं योजयित्वा .

  5. नवीनशस्त्रप्रकाराः कौशलं च : निर्वासनस्य मार्गः २ नूतनशस्त्रप्रकारं यथा शूलं क्रॉसबो च योजयति, प्रत्येकं अद्वितीयकौशलं यान्त्रिकं च अस्ति । आकारान्तरणकौशलं, यथा ऋक्षे वा वृके वा परिवर्तनं, अपि उपलभ्यते, यत् गेमप्ले इत्यत्र अपि अधिकं विविधतां प्रदाति .

  6. उन्नतशिल्प-अर्थव्यवस्था : शिल्प-प्रणालीं तथा क्रीडायाः अन्तः अर्थव्यवस्थां पुनः कार्यं कृतम् अस्ति, यत्र अराजकता-गोलेषु परिवर्तनं तथा च प्रारम्भिक-खेल-व्यवहारस्य सुव्यवस्थितीकरणाय तथा च सूची-अव्यवस्थां न्यूनीकर्तुं मुद्रारूपेण सुवर्णस्य परिचयः अस्ति

  7. विस्तारितः अन्त्यखेलः तथा च बॉसः : १०० तः अधिकाः नवीनाः बॉसः नूतनः नक्शा-आधारितः अन्त्यखेलः च अस्ति, खिलाडयः सामग्रीयां महत्त्वपूर्णविस्तारस्य अपेक्षां कर्तुं शक्नुवन्ति । प्रत्येकं मालिकस्य अद्वितीयं यान्त्रिकं भविष्यति, यत् चुनौतीपूर्णं विविधं च मुठभेड़ं सुनिश्चितं करिष्यति .

  8. Standalone Game : प्रारम्भे विस्ताररूपेण योजनाकृतः, Path of Exile 2 अधुना Path of Exile 1 इत्यस्य पार्श्वे चलति एकः स्वतन्त्रः क्रीडा भविष्यति।एषः निर्णयः द्वयोः क्रीडयोः सह-अस्तित्वस्य अनुमतिं ददाति, प्रत्येकस्य स्वकीयं यान्त्रिकं संतुलनं च भवति, यदा तु साझाः सूक्ष्मव्यवहाराः खिलाडयः कृते निरन्तरताम् सुनिश्चितयन्ति .

एतेषां परिवर्तनानां सामूहिकरूपेण अधिकं लचीलं, गतिशीलं, समृद्धं च गेमप्ले अनुभवं प्रदातुं उद्देश्यं भवति, यत् Path of Exile 2 इत्यस्य पूर्ववर्तीयाः महत्त्वपूर्णविकासरूपेण स्थापयति


निर्वासनस्य मार्गः २ बनाम डायब्लो ४: प्रमुखाः भेदाः तुलनाश्च

1. जटिलता अनुकूलनं च : १.

निर्वासनस्य मार्गः २ (PoE2): .

  • कौशलप्रणाली : अत्यन्तं जटिलं मॉड्यूलरं च कौशलप्रणालीं प्रदाति। पात्राणि विशाले निष्क्रियकौशलवृक्षे तेषां आरम्भबिन्दुना परिभाषिताः भवन्ति, येन जटिलविविधनिर्माणं भवति । क्रीडकाः स्वपात्राणि गभीरं अनुकूलितुं शक्नुवन्ति, वर्गं न कृत्वा किमपि कौशलं उपयुज्य, बशर्ते ते आवश्यकतां पूरयन्ति .
  • जटिलता: PoE2 गहनयान्त्रिकस्य जटिलतायाः च कृते प्रसिद्धम् अस्ति, यत् नूतनानां खिलाडिनां कृते भयङ्करं भवितुम् अर्हति परन्तु तेषां कृते पुरस्कृतं भवितुम् अर्हति ये विस्तृतं अनुकूलनं सिद्धान्तनिर्माणं च आनन्दयन्ति

डायब्लो ४ (डी ४): १.

  • कौशलव्यवस्था : Diablo 4 इत्यस्मिन् प्रत्येकस्मिन् वर्गे एकः अद्वितीयः कौशलवृक्षः भवति, तथा च क्षमताः प्रत्यक्षतया चयनितवर्गेण सह बद्धाः सन्ति, येन खिलाडयः कृते अधिकं सुव्यवस्थितं सुलभं च प्रणालीं प्रदाति। यथा, एकः जादूगरः तत्त्वात्मकजादूविषये केन्द्रितः भविष्यति, यदा तु बर्बरः शारीरिकयुद्धकौशलं प्रति ध्यानं दास्यति .
  • सरलता: Diablo 4 अधिकं सरलं अनुभवं प्रदाति, यत् नूतनानां खिलाडिनां कृते उद्धर्तुं अवगन्तुं च सुकरं भवति .

2. बहुक्रीडकस्य अनुभवः : १.

PoE2: 1 .

  • बहुक्रीडकगतिविज्ञानम् : बहुक्रीडकानुभवः न्यूनतया एकीकृतः भवति, यत्र प्रभावीरूपेण एकत्र क्रीडितुं खिलाडयः समानप्रगतिबिन्दवेषु भवितुं आवश्यकाः भवन्ति । बहुक्रीडकस्य उपयोगः प्रायः आकस्मिकरूपेण न तु रणनीतिकरूपेण भवति |

घ४: १.

  • बहुक्रीडकगतिविज्ञानम् : सुचारुतरं बहुक्रीडक-अनुभवं प्रदातुं डिजाइनं कृतम्, Diablo 4 स्तर-स्केलिंग्-विशेषतां ददाति, येन विभिन्नस्तरस्य खिलाडयः अधिकसुलभतया एकत्र क्रीडितुं शक्नुवन्ति अस्मिन् विश्वस्य आयोजनानि , आधिपत्यानि च सन्ति ये यादृच्छिकक्रीडकानां मध्ये सहकारीक्रीडां प्रोत्साहयन्ति |

3. अन्त्यखेलस्य सामग्रीः : १.

PoE2: 1 .

  • अन्त्यखेलविविधता: मानचित्रणं, गहनतां, चोरीषु संलग्नता इत्यादीनां बहुविधक्रियाकलापैः सह समृद्धं विविधं च अन्त्यक्रीडां गर्वति। अन्त्यखेलः गभीरतायाः कृते प्रसिद्धः अस्ति तथा च उपलब्धानां आधिकारिणां , आव्हानानां च प्रचुरतायां प्रसिद्धः अस्ति |
  • दीर्घायुः: विस्तृत-इतिहासस्य निरन्तर-अद्यतनस्य च सह, निर्वासनस्य मार्गः एकं दृढं अन्त्य-खेल-प्रणालीं निर्मितवान् यत् दीर्घकालीन-सङ्गतिं इच्छन्तीनां कट्टर-क्रीडकानां कृते पूर्तिं करोति

घ४: १.

  • अन्त्यखेलसंरचना: अद्यापि स्वस्य अन्त्यखेलसामग्रीविकासं कुर्वन्, डायब्लो ४ इत्यत्र Nightmare Dungeons, boss fights इत्यादीनि क्रियाकलापाः सन्ति । भविष्ये अद्यतनविस्तारैः सह अन्त्यक्रीडायाः विस्तारः भविष्यति इति अपेक्षा अस्ति |

4. मूल्यनिर्धारणप्रतिरूपः : १.

PoE2: 1 .

  • मुक्त-क्रीडा: निर्वासनस्य मार्गः 2 सौन्दर्यप्रसाधनवस्तूनाम् सूक्ष्मलेनदेनैः सह मुक्त-क्रीडा-प्रतिरूपस्य अनुसरणं करोति तथा च जीवनस्य गुणवत्ता-सुधारः, यथा अतिरिक्त-स्टैश-ट्याब्

घ४: १.

  • क्रयण-क्रीडा: Diablo 4 इत्यस्य पारम्परिकं क्रयणप्रतिरूपं अस्ति, यस्य मूल्यं प्रायः $70 USD अस्ति, योजनाबद्धविस्तारैः सह यत् सम्भवतः अतिरिक्तक्रयणस्य आवश्यकता भविष्यति। एतत् प्रतिरूपं सर्वेषां क्रीडकानां कृते गेमप्ले प्रभावितं कृत्वा सूक्ष्मव्यवहारं विना समानसामग्रीपर्यन्तं प्रवेशं सुनिश्चितं करोति |

निगमन:

  • कट्टर एआरपीजी उत्साहीनां कृते: निर्वासनस्य मार्गः 2, तस्य जटिलानुकूलनस्य गहनस्य च अन्त्यक्रीडायाः सह, तेषां खिलाडिनां कृते आदर्शः अस्ति ये जटिलप्रणालीषु गहनतां प्राप्तुं अद्वितीयचरित्रसेटअपं च निर्मातुं आनन्दं लभन्ते।
  • आकस्मिक-नवीन-क्रीडकानां कृते: Diablo 4 अधिकं सुलभं तथा च दृग्गत-पॉलिश-अनुभवं प्रदाति, यत्र सुलभतया अवगन्तुं यान्त्रिकता, अधिक-एकीकृत-बहु-क्रीडक-अनुभवः च अस्ति

उभयक्रीडाः एआरपीजी-विधायाः अन्तः भिन्न-भिन्न-प्राथमिकतानां पूर्तिं कुर्वन्ति, येन भवन्तः क्रीडायां किं अन्विष्यन्ति इति अवलम्ब्य स्वयमेव उत्तमाः भवन्ति


IGGM इत्यनेन सह स्वस्य निर्वासनमार्गस्य अनुभवं वर्धयन्तु

ग्राइण्डिंग् गियर गेम्स् इत्यस्य लोकप्रियः एक्शन आरपीजी पाथ आफ् एक्साइल (PoE) इत्यनेन गहनानुकूलनम्, चुनौतीपूर्णं गेमप्ले, समृद्धं ज्ञानं च विश्वव्यापीरूपेण खिलाडयः मोहिताः सन्ति यथा यथा क्रीडकाः रेक्लास्ट् इत्यस्य अन्धकारमयस्य जटिलस्य च जगतः माध्यमेन उद्यमं कुर्वन्ति तथा ते प्रायः स्वस्य गेमिंग् अनुभवं वर्धयितुं उपायान् अन्विषन्ति । अत्रैव IGGM इत्यस्य कार्ये आगच्छति, यत्र PoE मुद्रा, वस्तूनि, बूस्टिंग् सेवाः च समाविष्टाः सेवानां व्यापकं सूट् प्रदाति । IGGM भवतः Path of Exile यात्रां कथं उन्नतुं शक्नोति इति अन्वेषयामः।

PoE Currency क्रियेत

निर्वासनमार्गे मुद्रा भवतः गियरस्य व्यापाराय, शिल्पनिर्माणाय, उन्नयनाय च महत्त्वपूर्णा अस्ति । परन्तु मुद्रायाः कृते कृषिः कालप्रदः, क्लिष्टः च भवितुम् अर्हति । भवान् Chaos Orbs, Exalted Orbs, अन्येषां बहुमूल्यमुद्राणां आवश्यकता अस्ति वा, IGGM द्रुतं सुरक्षितं च लेनदेनं सुनिश्चितं करोति, येन भवान् गेमप्ले इत्यत्र अधिकं ध्यानं दातुं शक्नोति, ग्राइण्डिंग् इत्यत्र न्यूनं च ध्यानं ददाति IGGM क्रयणार्थं PoE मुद्रां प्रदातुं समाधानं प्रदाति। 6% छूट कूपन कोड: VHPG .

IGGM इत्यस्मात् PoE Currency क्रयणस्य लाभाः : १.

  • प्रतिस्पर्धी मूल्यानि : IGGM मार्केट् मध्ये केचन अत्यन्तं प्रतिस्पर्धात्मकानि मूल्यानि प्रदाति, येन सुनिश्चितं भवति यत् भवन्तः स्वधनस्य उत्तमं मूल्यं प्राप्नुवन्ति।
  • द्रुतवितरण : PoE मध्ये समयः सारः अस्ति, तथा च IGGM भवतः क्रीतमुद्रायाः शीघ्रवितरणस्य गारण्टीं ददाति, प्रायः निमेषेषु एव।
  • सुरक्षितव्यवहारः : दृढसुरक्षापरिपाटैः सह, भवान् IGGM इत्यत्र विश्वासं कर्तुं शक्नोति यत् सः स्वस्य लेनदेनं सुरक्षिततया सुरक्षिततया च नियन्त्रयिष्यति।

PoE Items क्रयतु

सम्यक् गियरं अन्वेष्टुं भवतः Path of Exile कार्यप्रदर्शने महत्त्वपूर्णः अन्तरः भवितुम् अर्हति । तथापि केवलं गेमप्लेद्वारा विशिष्टवस्तूनाम् अन्वेषणं कठिनं कार्यं भवितुम् अर्हति । IGGM विक्रयणार्थं PoE-वस्तूनाम् विस्तृतं श्रेणीं प्रदाति, यत्र दुर्लभाः अद्वितीयाः च वस्तूनि सन्ति ये भवन्तं साहसिककार्यक्रमेषु धारं दातुं शक्नुवन्ति । 6% छूट कूपन कोड: VHPG .

PoE Items कृते IGGM किमर्थं चिनोतु:

  • विस्तृतसूची : IGGM इत्यस्य विशालसूची सुनिश्चितं करोति यत् भवन्तः यत् आवश्यकं तत् एव प्राप्नुवन्ति, शक्तिशालिनः शस्त्राणि आरभ्य दुर्लभकवचस्य टुकडयः यावत्।
  • गुणवत्ता आश्वासनम् : IGGM इत्यत्र उपलभ्यमानस्य प्रत्येकस्य वस्तुनः गुणवत्तायाः परीक्षणं भवति, येन सुनिश्चितं भवति यत् भवन्तः शीर्ष-स्तरीयं गियरं प्राप्नुवन्ति।
  • अनुकूलनम् : चयनार्थं विविधवस्तूनि सन्ति चेत्, भवान् स्वस्य क्रीडाशैल्याः सम्यक् अनुकूलतायै स्वस्य चरित्रं अनुकूलितुं शक्नोति ।

PoE Boosting Service

भवान् शीघ्रं नूतनं पात्रं स्तरं कर्तुं, कठिनचुनौत्यं सम्पूर्णं कर्तुं, अथवा अन्त्यखेलसामग्री जितुम् इच्छति वा, IGGM इत्यस्य PoE वर्धनसेवा सहायतां कर्तुं शक्नोति। 6% छूट कूपन: VHPG . व्यावसायिक-बूस्टराः, ये निर्वासनमार्गे विशेषज्ञाः सन्ति, ते भवतः क्रीडायाः अन्तः लक्ष्यं कुशलतया प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

IGGM इत्यस्य PoE Boosting Service इत्यस्य लाभाः : १.

  • विशेषज्ञ-बूस्टर् : IGGM अनुभविनो खिलाडयः नियोजयति ये PoE इत्यस्य पेचीदगं अवगच्छन्ति, येन निर्बाधः प्रभावी च बूस्टिंग् अनुभवः सुनिश्चितः भवति ।
  • समय-बचना : ग्राइण्ड् त्यक्त्वा व्यावसायिक-बूस्टर-साहाय्येन स्वलक्ष्याणि शीघ्रं प्राप्तुं शक्नुवन्ति।
  • सुरक्षा गोपनीयता च : भवतः खातेः सुरक्षां गोपनीयता च प्राथमिकताम् अददात्, यत्र भवतः खाते किमपि जोखिमं परिहरितुं बूस्टराः सुरक्षितपद्धतीनां उपयोगं कुर्वन्ति।

आईजीजीएम किमर्थम् ?

गुणवत्ता, सुरक्षा, ग्राहकसन्तुष्टिः च प्रति प्रतिबद्धतायाः कारणेन गेमिंगसेवानां जनसङ्ख्यायुक्ते विपण्ये IGGM विशिष्टः अस्ति । अत्र भवन्तः स्वस्य Path of Exile आवश्यकतानां कृते IGGM इत्यस्य विषये किमर्थं विचारणीयाः इति:

  • ग्राहकसमर्थनम् : IGGM भवतः कस्यापि प्रश्नस्य वा समस्यायाः वा सहायार्थं 24/7 ग्राहकसमर्थनं प्रदाति।
  • विश्वसनीयः विश्वसनीयः च : गेमिंग उद्योगे वर्षाणां अनुभवेन IGGM इत्यनेन विश्वसनीयतायाः विश्वसनीयतायाः च प्रतिष्ठा निर्मितवती अस्ति ।
  • उपयोक्तृ-अनुकूल-अन्तरफलकम् : IGGM-जालस्थले नेविगेट् कर्तुं सुलभं भवति, येन भवतः शॉपिंग-अनुभवः सुचारुः, उपद्रव-रहितः च भवति ।

निगमन

भवतः निर्वासनमार्गस्य अनुभवं वर्धयितुं कदापि सुलभं न अभवत्। भवान् मुद्रायाः, द्रव्यस्य, अथवा बूस्टिंग् सेवानां आवश्यकता अस्ति वा, IGGM विश्वसनीयं कुशलं च समाधानं प्रदाति। अद्यैव IGGM गच्छन्तु तेषां प्रस्तावानां अन्वेषणार्थं तथा च स्वस्य PoE साहसिकं अग्रिमस्तरं प्रति नेतुम्।


निर्वासनमार्गः २ वर्गाः

निर्वासनमार्गः २ (PoE २) कुलम् १२ क्रीडनीयवर्गाणां परिचयं करोति, मूलनिर्वासनमार्गात् (PoE) षट् नवीनवर्गाणां षट् च पुनरागमनवर्गस्य संयोजनम् प्रत्येकं वर्गे त्रयः आरोहणविकल्पाः सन्ति, येषु अनुकूलनस्य विशेषीकरणस्य च विस्तृतपरिधिः प्राप्यते ।

पुनरागमनवर्गाः : १.

  1. Marauder (Strength) – क्रूरबलं, भारी शारीरिकाक्रमणं च केन्द्रीक्रियते ।
  2. रेन्जर (Dexterity) – धनुषा सह दूरस्थ आक्रमणेषु विशेषज्ञः अस्ति ।
  3. डायनः (बुद्धिः) – मिनियन्स् आह्वयितुं, मन्त्रं कर्तुं च प्रसिद्धः ।
  4. Duelist (Strength/Dexterity) – चपलतां बलं च संयोजयति, खड्गानां प्रयोगं करोति ।
  5. टेम्पलर (Strength/Intelligence) – तत्वक्षतिं रक्षात्मकक्षमतां च मिश्रयति ।
  6. छाया (Dexterity/Intelligence) – चोरी, जाल, विषं च उपयुज्यते ।

नवीनवर्गाः : १.

  1. योद्धा (शक्तिः) – गदाभिः सह शक्तिशालिनः मेली-आक्रमणेषु केन्द्रितः नूतनः भारी-प्रहारकः .
  2. शिकारी (Dexterity) – भाला-आधारित-आक्रमणेषु विशेषज्ञतां प्राप्नोति, दूरस्थं तथा च हाथापाई-विकल्पं प्रदाति .
  3. Sorceress (Intelligence) – PoE 1 इत्यस्मिन् Elementalist इत्यस्य सदृशं तत्त्वात्मकं मन्त्रं केन्द्रीक्रियते ।
  4. भिक्षुः (Dexterity/Intelligence) – क्वार्टर्स्टैव्स् तथा निशस्त्रयुद्धस्य उपयोगं करोति, उच्चगतिशीलतां तथा च हाथापाई आक्रमणेषु बलं ददाति .
  5. भाडेसेना (शक्ति/निपुणता) – क्रॉसबोस् परिचययति, नूतनं दूरस्थं आक्रमणयान्त्रिकं योजयति .
  6. Druid (Strength/Intelligence) – आकारान्तरणक्षमतां दर्शयति, ऋक्ष, वृकः, बिडालः इत्यादिषु भिन्नपशूषु परिणमति .

एते वर्गाः विविधाः क्रीडाशैल्याः प्रदास्यन्ति, संभावनाः च निर्मान्ति, येन दृढः विविधः च अनुभवः सुनिश्चितः भवति । नवीनं कौशलरत्नप्रणाली, यत्र लिङ्काः गियरस्य अपेक्षया रत्नेषु सन्ति, चरित्रनिर्माणस्य लचीलतां अधिकं वर्धयति, अधिकगतिशीलं अनुकूलनीयं च कौशलव्यवस्थापनं कर्तुं शक्नोति

Guides & Tips